B 348-22 Lagnacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/22
Title: Lagnacandrikā
Dimensions: 24.7 x 11.3 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2902
Remarks:


Reel No. B 348-22 Inventory No. 25739

Title Lagnacandrikā

Author Kāśīnātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.5 x 11.0 cm

Folios 55

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe Śrīpati

Date of Copying VS 1704

Place of Deposit NAK

Accession No. 5/2905

Manuscript Features

Few letters are illegible on the right-hand margin of fol. 54.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ ||

taṃ vaṃde paramānaṃdaṃ sarvvasākṣiṇam īśvaraṃ || 1 ||

tanur ddhanaṃ ca bhrātā ca suhṛtputraripustriyaḥ ||

mṛtyuś ca dharmmakarmmāyavyayā bhāvāḥ prakīrttitā || 2 ||

viṣamo tha samaḥ puṃ strī krūro krūraś ca nāmataḥ ||

caras thiro dvisvabhāvo meṣādyā rāśayaḥ smṛtā[ḥ] || 3 ||

duścikyaṃ syāt tṛtīye ca caturthe sukhasadma ca ||

vaṃdhusaṃjñaṃ ca pātālaṃ hibukaṃ paṃcame ca dhīḥ || 4 || (fol. 1v1–5)

End

iti paroccaphalaṃ || ||

daśāṃśekaḥ śaśī tryaṃśe bhaumoṣṭāviṃśake tathā ||

budha[ḥ] pañcadaśāṃke ca paṃcamāṃśe bṛhaspatī(!) ||

‥ ...(viṃ)śatyaṃśe śanaiścaraḥ ||

saiṃhike yaś ca viśāṃśe paramocco nigadyate || 31 || iti paramoccaḥ || (fol. 54v9–55r2)

Colophon

iti śrīkāiśāthakṛtau lagnacaṃdrikāyāṃ daśamaparicchedaḥ samāptaḥ || (fol. 55r2–3)

<< After the coliphon>>

atha rohiṇīcakraṃ || ||

lagnākāraṃ likhec cakraṃ tatra bhānī likhet sudhīḥ ||

dvayaṃ dvayaṃ samedresu śeṣasthāne tathaikakaṃ || 1 ||

...

ativṛṣṭiḥ samudreṣu taṭe vṛṣṭis tu madhyamā ||

saṃdhau ca khaṃḍavṛṣṭiḥ syād anāvṛṣṭis tu parvate ||

lakṣite vikramābde ca vedāṃbaramuniṃdubhiḥ ||

pauṣaśukladvitīyāyām alekhī chrīpatis tv adaḥ || (fol. 55r3–4, 8–9)

<< on the exp. 57, with a diagram >>

auṣadhe vāhanārohe vivāhaśayane [ʼ]śane ||

vidyāraṃbhe vījavāpe†kṣutaṃ† saptasu śobhanaṃ || 1 || (fol. 55r8–55v1)

Microfilm Details

Reel No. B 348/22

Date of Filming 02-10-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-10-2008

Bibliography