B 348-22 Lagnacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/22
Title: Lagnacandrikā
Dimensions: 24.7 x 11.3 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2902
Remarks:
Reel No. B 348-22 Inventory No. 25739
Title Lagnacandrikā
Author Kāśīnātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 24.5 x 11.0 cm
Folios 55
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Scribe Śrīpati
Date of Copying VS 1704
Place of Deposit NAK
Accession No. 5/2905
Manuscript Features
Few letters are illegible on the right-hand margin of fol. 54.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ ||
taṃ vaṃde paramānaṃdaṃ sarvvasākṣiṇam īśvaraṃ || 1 ||
tanur ddhanaṃ ca bhrātā ca suhṛtputraripustriyaḥ ||
mṛtyuś ca dharmmakarmmāyavyayā bhāvāḥ prakīrttitā || 2 ||
viṣamo tha samaḥ puṃ strī krūro krūraś ca nāmataḥ ||
caras thiro dvisvabhāvo meṣādyā rāśayaḥ smṛtā[ḥ] || 3 ||
duścikyaṃ syāt tṛtīye ca caturthe sukhasadma ca ||
vaṃdhusaṃjñaṃ ca pātālaṃ hibukaṃ paṃcame ca dhīḥ || 4 || (fol. 1v1–5)
End
iti paroccaphalaṃ || ||
daśāṃśekaḥ śaśī tryaṃśe bhaumoṣṭāviṃśake tathā ||
budha[ḥ] pañcadaśāṃke ca paṃcamāṃśe bṛhaspatī(!) ||
‥ ...(viṃ)śatyaṃśe śanaiścaraḥ ||
saiṃhike yaś ca viśāṃśe paramocco nigadyate || 31 || iti paramoccaḥ || (fol. 54v9–55r2)
Colophon
iti śrīkāiśāthakṛtau lagnacaṃdrikāyāṃ daśamaparicchedaḥ samāptaḥ || (fol. 55r2–3)
<< After the coliphon>>
atha rohiṇīcakraṃ || ||
lagnākāraṃ likhec cakraṃ tatra bhānī likhet sudhīḥ ||
dvayaṃ dvayaṃ samedresu śeṣasthāne tathaikakaṃ || 1 ||
...
ativṛṣṭiḥ samudreṣu taṭe vṛṣṭis tu madhyamā ||
saṃdhau ca khaṃḍavṛṣṭiḥ syād anāvṛṣṭis tu parvate ||
lakṣite vikramābde ca vedāṃbaramuniṃdubhiḥ ||
pauṣaśukladvitīyāyām alekhī chrīpatis tv adaḥ || (fol. 55r3–4, 8–9)
<< on the exp. 57, with a diagram >>
auṣadhe vāhanārohe vivāhaśayane [ʼ]śane ||
vidyāraṃbhe vījavāpe†kṣutaṃ† saptasu śobhanaṃ || 1 || (fol. 55r8–55v1)
Microfilm Details
Reel No. B 348/22
Date of Filming 02-10-1972
Exposures 58
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-10-2008
Bibliography